A 180-10 Kulārṇavatantra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 180/10
Title: Kulārṇavatantra
Dimensions: 22 x 7.5 cm x 159 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/1510
Remarks:
Reel No. A 180-10 Inventory No. 36674
Title Kulārṇavatantra
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Newari
Material Nepali paper
State complete
Size 22.0 x 7.5 cm
Folios 160
Lines per Folio 6
Foliation figures in the middle right-hand margin on the verso
Place of Deposit NAK
Accession No. 1/1510
Manuscript Features
The folio number 117 is mentioned double but text is not repeated.
Excerpts
Beginning
❖ oṃ namaḥ śrīgurave ||
guruṃ gaṇapatiṃ durggāṃ vaṭukaṃ śivam acyutaṃ |
brahmāṇaṃ girijāṃ lakṣmīṃ vāṇīṃ vande vibhūtaye ||
anādyāyākhilādyāya māyine gatamāyine |
arūpāya sarūpāya śivāya gurave namaḥ ||
parāprāsādamantrāya saccitānandacetase (!)
agnisomasvarūpāya tryaṃbakāya namo namaḥ ||
umovāca ||
bhagavan devadeva paṃcakṛtyavidhāyaka
sarvvadā bhaktisulabha śaraṇāgatavatsala
kuleśa parameśāna karuṇāmṛtavāridhe
asāre ghorasaṃsāre sarvvaduḥkhamarīmasā (!) || (fol. 1r1–6)
End
pītvā pītvā punaḥ pītvā yāvat patati bhūtale |
utthāya ca puḥ (!) pītvā śivaloke mahīyate ||
hālāṃ pibed dīkṣitamandireṣu
supto niśāyāṃ gaṇikāgṛheṣu
gṛhe gṛhe bhojanam ā[[ca]]raṇ (!) yaḥ
paribhramet kaulikacakravarttī ||
ākaṇṭhapūrṇṇaṃ madirāṃ pibantim,(!)
āsvādayantaṃ piśitasya khaṇḍaṃ ||
mṛgekṣaṇāsaṃgamam ācantaṃ
bhuktiś ca muktiś ca samaṃ prayāti || ||
ślokaṃ (!) 100 || (fol. 158v4–159r1)
Colophon
iti śrīkulārṇṇave mahārasye, (!) sapādalakṣagranthe īśvarapārvvatīsaṃvāde pañcamakhaṇḍe dūtīyāgārccanaṃ nāmāṣṭādaśollāsaḥ || 18 ||
śubhaṃ bhavatu sarvvadā || (fol. 159r1–2)
Microfilm Details
Reel No. A 180/10
Date of Filming 26-10-1971
Exposures 166
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of fols 126v–127r and 152v–153r
Catalogued by BK
Date 17-04-2007
Bibliography