A 180-10 Kulārṇavatantra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 180/10
Title: Kulārṇavatantra
Dimensions: 22 x 7.5 cm x 159 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/1510
Remarks:


Reel No. A 180-10 Inventory No. 36674

Title Kulārṇavatantra

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Newari

Material Nepali paper

State complete

Size 22.0 x 7.5 cm

Folios 160

Lines per Folio 6

Foliation figures in the middle right-hand margin on the verso

Place of Deposit NAK

Accession No. 1/1510

Manuscript Features

The folio number 117 is mentioned double but text is not repeated.

Excerpts

Beginning

❖ oṃ namaḥ śrīgurave ||

guruṃ gaṇapatiṃ durggāṃ vaṭukaṃ śivam acyutaṃ |

brahmāṇaṃ girijāṃ lakṣmīṃ vāṇīṃ vande vibhūtaye ||

anādyāyākhilādyāya māyine gatamāyine |

arūpāya sarūpāya śivāya gurave namaḥ ||

parāprāsādamantrāya saccitānandacetase (!)

agnisomasvarūpāya tryaṃbakāya namo namaḥ ||

umovāca ||

bhagavan devadeva paṃcakṛtyavidhāyaka

sarvvadā bhaktisulabha śaraṇāgatavatsala

kuleśa parameśāna karuṇāmṛtavāridhe

asāre ghorasaṃsāre sarvvaduḥkhamarīmasā (!) ||  (fol. 1r1–6)

End

pītvā pītvā punaḥ pītvā yāvat patati bhūtale |

utthāya ca puḥ (!) pītvā śivaloke mahīyate ||

hālāṃ pibed dīkṣitamandireṣu

supto niśāyāṃ gaṇikāgṛheṣu

gṛhe gṛhe bhojanam ā[[ca]]raṇ (!) yaḥ

paribhramet kaulikacakravarttī ||

ākaṇṭhapūrṇṇaṃ madirāṃ pibantim,(!)

āsvādayantaṃ piśitasya khaṇḍaṃ ||

mṛgekṣaṇāsaṃgamam ācantaṃ

bhuktiś ca muktiś ca samaṃ prayāti || ||

ślokaṃ (!) 100 || (fol. 158v4–159r1)

Colophon

iti śrīkulārṇṇave mahārasye, (!) sapādalakṣagranthe īśvarapārvvatīsaṃvāde pañcamakhaṇḍe dūtīyāgārccanaṃ nāmāṣṭādaśollāsaḥ || 18 ||

śubhaṃ bhavatu sarvvadā || (fol. 159r1–2)

Microfilm Details

Reel No. A 180/10

Date of Filming 26-10-1971

Exposures 166

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols 126v–127r and 152v–153r

Catalogued by BK

Date 17-04-2007

Bibliography